Important Questions From Sanskrit Grammer
Important Questions for 1st grade sanskrit exam, 2nd grade sanskrit exam, Net, Slat, PGT sanskrit, TGT Sanskrit, Reet Sanskrit, uptet sanskrit, ctet sanskrit .
1 जि धातु से पहले किस उपसर्ग के होने पर वह आत्मनेपदी धातु हो जाती है?
(1) वि
(2) परा
(3 ) अप
(4) वि औऱ परा✔💐
(1) वि
(2) परा
(3 ) अप
(4) वि औऱ परा✔💐
2 उपसंहरति का तात्पर्य है?
(1) भूखा रहना
(2) उपहार देना
( 3) समीप जाना
(4) इकट्ठा करना✔💐
(1) भूखा रहना
(2) उपहार देना
( 3) समीप जाना
(4) इकट्ठा करना✔💐
3 णत्व और षत्व प्रक्रिया में कौन सा उपसर्ग नहीं माना जाता है?
(1) अधि
(2)दुर्✔💐
(3)नि
(4)अति
(1) अधि
(2)दुर्✔💐
(3)नि
(4)अति
4 विचिनोति का अर्थ होगा?
(1) खंडन करना
(2)चुनाव करना
(3) अनुकरण करना
(4) तलाशी लेना✔💐
(1) खंडन करना
(2)चुनाव करना
(3) अनुकरण करना
(4) तलाशी लेना✔💐
5 अभ्यवहरति में कितने उपसर्ग हैं?
(1) एक
(2)दो✔💐(3) तीन
(4 ) नास्ति
(1) एक
(2)दो✔💐(3) तीन
(4 ) नास्ति
6 परिभवति का तात्पर्य है?
(1) अनुभव करना
(2) उत्पन्न होना
(3) तिरस्कार करना✔💐(4) दूर हटाना
(1) अनुभव करना
(2) उत्पन्न होना
(3) तिरस्कार करना✔💐(4) दूर हटाना
7 संस्कृत में अजादि उपसर्ग कितने है?
(1)12
(2)7
(3) 22
( 4)15✔💐
(1)12
(2)7
(3) 22
( 4)15✔💐
8 बहाना बनाना अर्थ है?
(1) उपदिशति
( 2)अध्यादिशति
(3) प्रत्यादिशति
(4 ) व्यपदिशति✔💐
(1) उपदिशति
( 2)अध्यादिशति
(3) प्रत्यादिशति
(4 ) व्यपदिशति✔💐
9 अनु पाणिनि मन्ये वैयाकरणाः में अनु उपसर्ग का अर्थ होता है?
(1) लक्षणार्थ
(2) हीनार्थ ✔💐(3) वीप्सा अर्थ
(4) पीछे अर्थ
(1) लक्षणार्थ
(2) हीनार्थ ✔💐(3) वीप्सा अर्थ
(4) पीछे अर्थ
10 आ पारितोषाद् विदुषाम् न साधू मन्ये प्रयोग विज्ञानम् में आ उपसर्ग का अर्थ होगा?
(1) ईषद् अर्थ
(2) मर्यादा अर्थ✔💐(3) अभिविधि अर्थ
(4) हेतु अर्थ
(1) ईषद् अर्थ
(2) मर्यादा अर्थ✔💐(3) अभिविधि अर्थ
(4) हेतु अर्थ
11 उप हरिम् सुराः में उप उपसर्ग का अर्थ है?
(1)हीन✔💐(2)लक्षण
(3)प्रतिदान
(4)अधिक
(1)हीन✔💐(2)लक्षण
(3)प्रतिदान
(4)अधिक
12 प्रद्युमनो वासुदेवतः प्रति वाक्य में प्रति उपसर्ग का अर्थ होगा?
(1)प्रतिनिधि✔💐(2)भाग
(3)इत्थभूताख्यान
(4)अभिमुख्य
(1)प्रतिनिधि✔💐(2)भाग
(3)इत्थभूताख्यान
(4)अभिमुख्य
13 अति देवास्ते मनुजा: परार्धे ये तनुत्यज इस वाक्य में अति उपसर्ग का अर्थ होगा?
(1)अतिश्य
(2)अतिक्रमण✔💐(3)प्रतिनिधि
(4)अभिविधि
(1)अतिश्य
(2)अतिक्रमण✔💐(3)प्रतिनिधि
(4)अभिविधि
14 अधि पांचालेषु ब्रह्मदत्त: इस वाक्य में अधि उपसर्ग का अर्थ होगा?
(1)मर्यादा
(2)साथ- साथ
(3)हिस्सा
(4)स्व स्वामीभाव✔💐
(1)मर्यादा
(2)साथ- साथ
(3)हिस्सा
(4)स्व स्वामीभाव✔💐
15 विगायति का अर्थ होगा?
(1)निन्दा करना✔💐(2 )पूजा करना
(3)प्रस्थान करना
(4)वापस लौटना
(1)निन्दा करना✔💐(2 )पूजा करना
(3)प्रस्थान करना
(4)वापस लौटना
16 अधिशीङ्स्था धातु *सुत्रप्रयोग कस्मिन् विभक्ते?
(अ) द्वितीया✅(ब) तृतीया
(स) चतुर्थी
(द) पंचमी
(अ) द्वितीया✅(ब) तृतीया
(स) चतुर्थी
(द) पंचमी
17 *प्रकृतादिभ्य उपसंख्यानम्* सुत्र कस्मिन् विभक्ते प्रयुक्तते?
(अ) द्वितीया
(ब) तृतीया✅(स) चतुर्थी
(द) पंचमी
(अ) द्वितीया
(ब) तृतीया✅(स) चतुर्थी
(द) पंचमी
18 *हेतुवाचि* शब्दे का विभक्ति?
(अ) तृतीया✅(ब) चतुर्थी
(स) पंचमी
(द) षष्ठी
(अ) तृतीया✅(ब) चतुर्थी
(स) पंचमी
(द) षष्ठी
हेतौ सुत्र से
19 *अभिनि* उपसर्गद्वयपुर्वक का विभक्ति?
(अ) द्वितीया✅(ब) तृतीया
(स) चतुर्थी
(द) षष्ठी
(अ) द्वितीया✅(ब) तृतीया
(स) चतुर्थी
(द) षष्ठी
20 कर्मवाच्ये भाववाच्यस्य वा अनुक्तकर्तरि का विभक्ति?
(अ) द्वितीया
(ब) तृतीया✅(स) पंचमी
(द) सप्तमी
(अ) द्वितीया
(ब) तृतीया✅(स) पंचमी
(द) सप्तमी
21 प्रभृति ऋते बहिः च शब्दानाम् योगे का विभक्ति?
(अ) चतुर्थी
(ब) पंचमी✅(स) षष्ठी
(द) सप्तमी
(अ) चतुर्थी
(ब) पंचमी✅(स) षष्ठी
(द) सप्तमी
22 तरप्, ईयसुन् च प्रत्यय योगे का विभक्ति?
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी
(द) पंचमी✅
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी
(द) पंचमी✅
23 यस्मिन् स्नेह क्रियते तस्मिन् का विभक्ति?
(अ) चतुर्थी
(ब) पंचमी
(स) षष्ठी
(द) सप्तमी✅
(अ) चतुर्थी
(ब) पंचमी
(स) षष्ठी
(द) सप्तमी✅
स्निह् धातु योगे सप्तमी
24 श्रद्घा, विश्वासः च योगे का विभक्ति?
(अ) द्वितीया
(ब) पंचमी
(स) षष्ठी
(द) सप्तमी✅
(अ) द्वितीया
(ब) पंचमी
(स) षष्ठी
(द) सप्तमी✅
26 ध्रुवम्पाये अपादानम् सुत्रस्य उदा. अस्ति?
(अ) छात्र शिक्षकात् पठति
(ब) महेशः पापात् जुगुप्सते
(स) वृक्षात् पत्रम् पतति✅(द) नृपः दुष्टात् रक्षति
(अ) छात्र शिक्षकात् पठति
(ब) महेशः पापात् जुगुप्सते
(स) वृक्षात् पत्रम् पतति✅(द) नृपः दुष्टात् रक्षति
28 प्रकृति आदि क्रिया विशेषणशब्देषु का विभक्ति?
(अ) द्वितीया
(ब) तृतीया✅(स) चतुर्थी
(द) षष्ठी
(अ) द्वितीया
(ब) तृतीया✅(स) चतुर्थी
(द) षष्ठी
29 रुच्यर्थानाम् प्रियमाणः सुत्रेण का विभक्ति?
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी✅(द) पंचमी
(अ) द्वितीया
(ब) तृतीया
(स) चतुर्थी✅(द) पंचमी
रुचि होने पर चतुर्थी का प्रयोग
30 कालिदासः श्रैष्ठ अस्ति रुपम् कस्मिन् सुत्रेण निष्पद्यते?
(अ) षष्ठी शेषे
(ब) यतश्च निर्धारणम्✅(स) तुल्यार्थेर्रतुलोपमाभ्याम्
(द) पंचमी विभक्ते
(अ) षष्ठी शेषे
(ब) यतश्च निर्धारणम्✅(स) तुल्यार्थेर्रतुलोपमाभ्याम्
(द) पंचमी विभक्ते
बहुत में से एक के निर्धारण पर इस सुत्र का प्रयोग
31 नमः स्वस्ति स्वाहा च योगे का विभक्ति?
(अ) चतुर्थी✅(ब) पंचमी
(स) षष्ठी
(द) सप्तमी
(अ) चतुर्थी✅(ब) पंचमी
(स) षष्ठी
(द) सप्तमी
32 पंचमी विभक्ते सुत्रस्य उदा. अस्ति?
(अ) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी✅
(ब) रामेण विना
(स) ग्रामात् प्रथक्
(अ) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी✅
(ब) रामेण विना
(स) ग्रामात् प्रथक्
33 पिता पुत्रम् संमार्गे अभिनिवेषे। शुद्धम् रूपम् किम् ?
1 संमार्गम्✔2 संमार्गात्
3 संमार्गाय
4 संमार्गाम्
1 संमार्गम्✔2 संमार्गात्
3 संमार्गाय
4 संमार्गाम्
34 प्रातिपदिकमात्र संज्ञक पदम् नास्ति -
1 यथाशक्तिम्
2 बालकः✔3 ज्ञानम्
4 तटम् तटी
1 यथाशक्तिम्
2 बालकः✔3 ज्ञानम्
4 तटम् तटी
35 सः माणकम्धर्मम् शास्ति । कः सूत्र
1 अधिशीड्स्थासाम् कर्म
2 अकथितं च✔3 कर्तुरीप्सिततमं
4 साधकतमं करणम्
1 अधिशीड्स्थासाम् कर्म
2 अकथितं च✔3 कर्तुरीप्सिततमं
4 साधकतमं करणम्
36 अह्ना क्रोशेन वा अनुवाकः अधीतः। कम् सूत्रे जायते?
1सहयुक्तेsप्रधाने
2 अपवर्गे तृतीया ✔3 अन्तराsन्तरेण युक्ते
4 कालाध्वनोरत्यन्तसंयोगे
1सहयुक्तेsप्रधाने
2 अपवर्गे तृतीया ✔3 अन्तराsन्तरेण युक्ते
4 कालाध्वनोरत्यन्तसंयोगे
37 बुभुक्षितं न प्रतिभाति किञ्चित्।का विभक्ति?
1 द्वितीया ✔
1 द्वितीया ✔
2 तृतीया
3 चतुर्थी
3 चतुर्थी
4 पंचमी
38 बालकेभ्यः क्रीडा रोचते का विभक्ति
1 द्वितीया
1 द्वितीया
2 तृतीया
3 चतुर्थी ✔
3 चतुर्थी ✔
4 पंचमी
39 हिमवन्तः गंगा प्रभवति का विभक्ति
1 द्वितीया
1 द्वितीया
2 तृतीया
3 चतुर्थी
3 चतुर्थी
4 पंचमी✔
40 सर्वस्मिन् आत्मा अस्ति किदृश आधारम् अस्ति ?
1 अभिव्यापक ✔2 वैषयिक
3 औपनिवेशिक
4 सर्वाधार
1 अभिव्यापक ✔2 वैषयिक
3 औपनिवेशिक
4 सर्वाधार
41 सूर्ये उदिते कृष्णः क्षेत्रं गतः कः सूत्र?
1 यस्य च भावेन भावलक्षणम् ✔2 यतश्च निर्धारणम्
3 निमित्तात् कर्मयोगे
4 भुवः प्रभवः
1 यस्य च भावेन भावलक्षणम् ✔2 यतश्च निर्धारणम्
3 निमित्तात् कर्मयोगे
4 भुवः प्रभवः
42 रामेण बाणेन हतो बालिः का संज्ञा ?
1 कर्म संज्ञा
2 करण संज्ञा✔3 अपादानसंज्ञा
4 संप्रदान संज्ञा
1 कर्म संज्ञा
2 करण संज्ञा✔3 अपादानसंज्ञा
4 संप्रदान संज्ञा
43 कारकाणि कति सन्ति ?
1- पंच
1- पंच
2- षष्ठ✔3- सप्त
4- अष्ट
44 वाक्ये स्वतन्त्रः कः ?
1 अधिकरण
2 कर्म
3 कर्तृ✔4 करण
1 अधिकरण
2 कर्म
3 कर्तृ✔4 करण
45 येन सह चतुर्थी न भवति।
1 नमः
1 नमः
2 स्वस्ति
3 धिक् ✔
3 धिक् ✔
4 अलम्
46 क्तस्य च वर्तमाने - अनेन किं क्रियते?
1 तृतीया
2 षष्ठी✔3 पंचमी
4 द्वितीया
1 तृतीया
2 षष्ठी✔3 पंचमी
4 द्वितीया
47 अनुक्ते कर्तरि का विभक्ति भवति ?
1 प्रथमा
2 द्वितीया
3 तृतीया✔4 चतुर्थी
1 प्रथमा
2 द्वितीया
3 तृतीया✔4 चतुर्थी
48 उक्ते कर्मणि का विभक्तिः भवति?
1 प्रथमा✔2 द्वितीया
3 तृतीया
4 चतुर्थी
1 प्रथमा✔2 द्वितीया
3 तृतीया
4 चतुर्थी
49 पृष्टेन कुब्जः -- अत्र केन सूत्रेण विधानम् जातम्?
1 अकथितं च
2 येनाड्गविकारः✔3 हैतो
4 सहयुक्तेSप्रधाने
1 अकथितं च
2 येनाड्गविकारः✔3 हैतो
4 सहयुक्तेSप्रधाने
50 रामेण सह सीता अगच्छत् -- अत्र किम् सूत्रं प्रवृत्तम् ?
1 अकथितं च
2 येनाड्गविकारः
3 हैतो
4 सहयुक्तेSप्रधाने✔
1 अकथितं च
2 येनाड्गविकारः
3 हैतो
4 सहयुक्तेSप्रधाने✔
51 "बालाः दुग्धम् पिबसि " वाक्यमिदम् संशोधयत -
1 बालाः दुग्धम् पिबति
2 बालाः दुग्धम् पिबथः
3 बालाः दुग्धम् पिबामि
4 बालाः दुग्धम् पिबन्ति✔
1 बालाः दुग्धम् पिबति
2 बालाः दुग्धम् पिबथः
3 बालाः दुग्धम् पिबामि
4 बालाः दुग्धम् पिबन्ति✔
52 "इत्यं भूतलक्षणे " इति सूत्रस्य उदाहरणमस्ति
1 गणेशः सुखेन जीवति।
2 पुण्येन हरिः दृष्टः।
3 सः जटाभिः तापसी। प्रपीयते।✔4 विद्या विनयेन शोभते।
1 गणेशः सुखेन जीवति।
2 पुण्येन हरिः दृष्टः।
3 सः जटाभिः तापसी। प्रपीयते।✔4 विद्या विनयेन शोभते।
No comments:
Post a Comment